Declension table of ?sāvadhānitā

Deva

FeminineSingularDualPlural
Nominativesāvadhānitā sāvadhānite sāvadhānitāḥ
Vocativesāvadhānite sāvadhānite sāvadhānitāḥ
Accusativesāvadhānitām sāvadhānite sāvadhānitāḥ
Instrumentalsāvadhānitayā sāvadhānitābhyām sāvadhānitābhiḥ
Dativesāvadhānitāyai sāvadhānitābhyām sāvadhānitābhyaḥ
Ablativesāvadhānitāyāḥ sāvadhānitābhyām sāvadhānitābhyaḥ
Genitivesāvadhānitāyāḥ sāvadhānitayoḥ sāvadhānitānām
Locativesāvadhānitāyām sāvadhānitayoḥ sāvadhānitāsu

Adverb -sāvadhānitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria