Declension table of ?sāvadhānayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesāvadhānayiṣyamāṇā sāvadhānayiṣyamāṇe sāvadhānayiṣyamāṇāḥ
Vocativesāvadhānayiṣyamāṇe sāvadhānayiṣyamāṇe sāvadhānayiṣyamāṇāḥ
Accusativesāvadhānayiṣyamāṇām sāvadhānayiṣyamāṇe sāvadhānayiṣyamāṇāḥ
Instrumentalsāvadhānayiṣyamāṇayā sāvadhānayiṣyamāṇābhyām sāvadhānayiṣyamāṇābhiḥ
Dativesāvadhānayiṣyamāṇāyai sāvadhānayiṣyamāṇābhyām sāvadhānayiṣyamāṇābhyaḥ
Ablativesāvadhānayiṣyamāṇāyāḥ sāvadhānayiṣyamāṇābhyām sāvadhānayiṣyamāṇābhyaḥ
Genitivesāvadhānayiṣyamāṇāyāḥ sāvadhānayiṣyamāṇayoḥ sāvadhānayiṣyamāṇānām
Locativesāvadhānayiṣyamāṇāyām sāvadhānayiṣyamāṇayoḥ sāvadhānayiṣyamāṇāsu

Adverb -sāvadhānayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria