Conjugation tables of rājan

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrājīyāmi rājīyāvaḥ rājīyāmaḥ
Secondrājīyasi rājīyathaḥ rājīyatha
Thirdrājīyati rājīyataḥ rājīyanti


MiddleSingularDualPlural
Firstrājāye rājāyāvahe rājāyāmahe
Secondrājāyase rājāyethe rājāyadhve
Thirdrājāyate rājāyete rājāyante


Imperfect

ActiveSingularDualPlural
Firstarājīyam arājīyāva arājīyāma
Secondarājīyaḥ arājīyatam arājīyata
Thirdarājīyat arājīyatām arājīyan


MiddleSingularDualPlural
Firstarājāye arājāyāvahi arājāyāmahi
Secondarājāyathāḥ arājāyethām arājāyadhvam
Thirdarājāyata arājāyetām arājāyanta


Optative

ActiveSingularDualPlural
Firstrājīyeyam rājīyeva rājīyema
Secondrājīyeḥ rājīyetam rājīyeta
Thirdrājīyet rājīyetām rājīyeyuḥ


MiddleSingularDualPlural
Firstrājāyeya rājāyevahi rājāyemahi
Secondrājāyethāḥ rājāyeyāthām rājāyedhvam
Thirdrājāyeta rājāyeyātām rājāyeran


Imperative

ActiveSingularDualPlural
Firstrājīyāni rājīyāva rājīyāma
Secondrājīya rājīyatam rājīyata
Thirdrājīyatu rājīyatām rājīyantu


MiddleSingularDualPlural
Firstrājāyai rājāyāvahai rājāyāmahai
Secondrājāyasva rājāyethām rājāyadhvam
Thirdrājāyatām rājāyetām rājāyantām


Future

ActiveSingularDualPlural
Firstrājīyiṣyāmi rājāyiṣyāmi rājīyiṣyāvaḥ rājāyiṣyāvaḥ rājīyiṣyāmaḥ rājāyiṣyāmaḥ
Secondrājīyiṣyasi rājāyiṣyasi rājīyiṣyathaḥ rājāyiṣyathaḥ rājīyiṣyatha rājāyiṣyatha
Thirdrājīyiṣyati rājāyiṣyati rājīyiṣyataḥ rājāyiṣyataḥ rājīyiṣyanti rājāyiṣyanti


MiddleSingularDualPlural
Firstrājīyiṣye rājāyiṣye rājīyiṣyāvahe rājāyiṣyāvahe rājīyiṣyāmahe rājāyiṣyāmahe
Secondrājīyiṣyase rājāyiṣyase rājīyiṣyethe rājāyiṣyethe rājīyiṣyadhve rājāyiṣyadhve
Thirdrājīyiṣyate rājāyiṣyate rājīyiṣyete rājāyiṣyete rājīyiṣyante rājāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrājīyitāsmi rājāyitāsmi rājīyitāsvaḥ rājāyitāsvaḥ rājīyitāsmaḥ rājāyitāsmaḥ
Secondrājīyitāsi rājāyitāsi rājīyitāsthaḥ rājāyitāsthaḥ rājīyitāstha rājāyitāstha
Thirdrājīyitā rājāyitā rājīyitārau rājāyitārau rājīyitāraḥ rājāyitāraḥ

Participles

Past Passive Participle
rājeta m. n. rājetā f.

Past Active Participle
rājetavat m. n. rājetavatī f.

Present Active Participle
rājīyat m. n. rājīyantī f.

Present Middle Participle
rājāyamāna m. n. rājāyamānā f.

Future Active Participle
rājīyiṣyat m. n. rājīyiṣyantī f.

Future Active Participle
rājāyiṣyat m. n. rājāyiṣyantī f.

Future Middle Participle
rājāyiṣyamāṇa m. n. rājāyiṣyamāṇā f.

Future Middle Participle
rājīyiṣyamāṇa m. n. rājīyiṣyamāṇā f.

Future Passive Participle
rājīyitavya m. n. rājīyitavyā f.

Future Passive Participle
rājāyitavya m. n. rājāyitavyā f.

Indeclinable forms

Infinitive
rājīyitum

Infinitive
rājāyitum

Absolutive
rājīyitvā

Absolutive
rājāyitvā

Periphrastic Perfect
rājīyām

Periphrastic Perfect
rājāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria