Declension table of ?rājetavatī

Deva

FeminineSingularDualPlural
Nominativerājetavatī rājetavatyau rājetavatyaḥ
Vocativerājetavati rājetavatyau rājetavatyaḥ
Accusativerājetavatīm rājetavatyau rājetavatīḥ
Instrumentalrājetavatyā rājetavatībhyām rājetavatībhiḥ
Dativerājetavatyai rājetavatībhyām rājetavatībhyaḥ
Ablativerājetavatyāḥ rājetavatībhyām rājetavatībhyaḥ
Genitiverājetavatyāḥ rājetavatyoḥ rājetavatīnām
Locativerājetavatyām rājetavatyoḥ rājetavatīṣu

Compound rājetavati - rājetavatī -

Adverb -rājetavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria