Declension table of ?rājīyitavyā

Deva

FeminineSingularDualPlural
Nominativerājīyitavyā rājīyitavye rājīyitavyāḥ
Vocativerājīyitavye rājīyitavye rājīyitavyāḥ
Accusativerājīyitavyām rājīyitavye rājīyitavyāḥ
Instrumentalrājīyitavyayā rājīyitavyābhyām rājīyitavyābhiḥ
Dativerājīyitavyāyai rājīyitavyābhyām rājīyitavyābhyaḥ
Ablativerājīyitavyāyāḥ rājīyitavyābhyām rājīyitavyābhyaḥ
Genitiverājīyitavyāyāḥ rājīyitavyayoḥ rājīyitavyānām
Locativerājīyitavyāyām rājīyitavyayoḥ rājīyitavyāsu

Adverb -rājīyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria