Declension table of ?rājīyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerājīyiṣyamāṇam rājīyiṣyamāṇe rājīyiṣyamāṇāni
Vocativerājīyiṣyamāṇa rājīyiṣyamāṇe rājīyiṣyamāṇāni
Accusativerājīyiṣyamāṇam rājīyiṣyamāṇe rājīyiṣyamāṇāni
Instrumentalrājīyiṣyamāṇena rājīyiṣyamāṇābhyām rājīyiṣyamāṇaiḥ
Dativerājīyiṣyamāṇāya rājīyiṣyamāṇābhyām rājīyiṣyamāṇebhyaḥ
Ablativerājīyiṣyamāṇāt rājīyiṣyamāṇābhyām rājīyiṣyamāṇebhyaḥ
Genitiverājīyiṣyamāṇasya rājīyiṣyamāṇayoḥ rājīyiṣyamāṇānām
Locativerājīyiṣyamāṇe rājīyiṣyamāṇayoḥ rājīyiṣyamāṇeṣu

Compound rājīyiṣyamāṇa -

Adverb -rājīyiṣyamāṇam -rājīyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria