तिङन्तावली राजन्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमराजीयति राजीयतः राजीयन्ति
मध्यमराजीयसि राजीयथः राजीयथ
उत्तमराजीयामि राजीयावः राजीयामः


आत्मनेपदेएकद्विबहु
प्रथमराजायते राजायेते राजायन्ते
मध्यमराजायसे राजायेथे राजायध्वे
उत्तमराजाये राजायावहे राजायामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअराजीयत् अराजीयताम् अराजीयन्
मध्यमअराजीयः अराजीयतम् अराजीयत
उत्तमअराजीयम् अराजीयाव अराजीयाम


आत्मनेपदेएकद्विबहु
प्रथमअराजायत अराजायेताम् अराजायन्त
मध्यमअराजायथाः अराजायेथाम् अराजायध्वम्
उत्तमअराजाये अराजायावहि अराजायामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमराजीयेत् राजीयेताम् राजीयेयुः
मध्यमराजीयेः राजीयेतम् राजीयेत
उत्तमराजीयेयम् राजीयेव राजीयेम


आत्मनेपदेएकद्विबहु
प्रथमराजायेत राजायेयाताम् राजायेरन्
मध्यमराजायेथाः राजायेयाथाम् राजायेध्वम्
उत्तमराजायेय राजायेवहि राजायेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमराजीयतु राजीयताम् राजीयन्तु
मध्यमराजीय राजीयतम् राजीयत
उत्तमराजीयानि राजीयाव राजीयाम


आत्मनेपदेएकद्विबहु
प्रथमराजायताम् राजायेताम् राजायन्ताम्
मध्यमराजायस्व राजायेथाम् राजायध्वम्
उत्तमराजायै राजायावहै राजायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमराजीयिष्यति राजायिष्यति राजीयिष्यतः राजायिष्यतः राजीयिष्यन्ति राजायिष्यन्ति
मध्यमराजीयिष्यसि राजायिष्यसि राजीयिष्यथः राजायिष्यथः राजीयिष्यथ राजायिष्यथ
उत्तमराजीयिष्यामि राजायिष्यामि राजीयिष्यावः राजायिष्यावः राजीयिष्यामः राजायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमराजीयिष्यते राजायिष्यते राजीयिष्येते राजायिष्येते राजीयिष्यन्ते राजायिष्यन्ते
मध्यमराजीयिष्यसे राजायिष्यसे राजीयिष्येथे राजायिष्येथे राजीयिष्यध्वे राजायिष्यध्वे
उत्तमराजीयिष्ये राजायिष्ये राजीयिष्यावहे राजायिष्यावहे राजीयिष्यामहे राजायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमराजीयिता राजायिता राजीयितारौ राजायितारौ राजीयितारः राजायितारः
मध्यमराजीयितासि राजायितासि राजीयितास्थः राजायितास्थः राजीयितास्थ राजायितास्थ
उत्तमराजीयितास्मि राजायितास्मि राजीयितास्वः राजायितास्वः राजीयितास्मः राजायितास्मः

कृदन्त

क्त
राजेत m. n. राजेता f.

क्तवतु
राजेतवत् m. n. राजेतवती f.

शतृ
राजीयत् m. n. राजीयन्ती f.

शानच्
राजायमान m. n. राजायमाना f.

लुडादेश पर
राजीयिष्यत् m. n. राजीयिष्यन्ती f.

लुडादेश पर
राजायिष्यत् m. n. राजायिष्यन्ती f.

लुडादेश आत्म
राजायिष्यमाण m. n. राजायिष्यमाणा f.

लुडादेश आत्म
राजीयिष्यमाण m. n. राजीयिष्यमाणा f.

तव्य
राजीयितव्य m. n. राजीयितव्या f.

तव्य
राजायितव्य m. n. राजायितव्या f.

अव्यय

तुमुन्
राजीयितुम्

तुमुन्
राजायितुम्

क्त्वा
राजीयित्वा

क्त्वा
राजायित्वा

लिट्
राजीयाम्

लिट्
राजायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria