Declension table of ?rājīyitavya

Deva

MasculineSingularDualPlural
Nominativerājīyitavyaḥ rājīyitavyau rājīyitavyāḥ
Vocativerājīyitavya rājīyitavyau rājīyitavyāḥ
Accusativerājīyitavyam rājīyitavyau rājīyitavyān
Instrumentalrājīyitavyena rājīyitavyābhyām rājīyitavyaiḥ rājīyitavyebhiḥ
Dativerājīyitavyāya rājīyitavyābhyām rājīyitavyebhyaḥ
Ablativerājīyitavyāt rājīyitavyābhyām rājīyitavyebhyaḥ
Genitiverājīyitavyasya rājīyitavyayoḥ rājīyitavyānām
Locativerājīyitavye rājīyitavyayoḥ rājīyitavyeṣu

Compound rājīyitavya -

Adverb -rājīyitavyam -rājīyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria