Declension table of ?rājīyantī

Deva

FeminineSingularDualPlural
Nominativerājīyantī rājīyantyau rājīyantyaḥ
Vocativerājīyanti rājīyantyau rājīyantyaḥ
Accusativerājīyantīm rājīyantyau rājīyantīḥ
Instrumentalrājīyantyā rājīyantībhyām rājīyantībhiḥ
Dativerājīyantyai rājīyantībhyām rājīyantībhyaḥ
Ablativerājīyantyāḥ rājīyantībhyām rājīyantībhyaḥ
Genitiverājīyantyāḥ rājīyantyoḥ rājīyantīnām
Locativerājīyantyām rājīyantyoḥ rājīyantīṣu

Compound rājīyanti - rājīyantī -

Adverb -rājīyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria