Declension table of ?rājetavat

Deva

MasculineSingularDualPlural
Nominativerājetavān rājetavantau rājetavantaḥ
Vocativerājetavan rājetavantau rājetavantaḥ
Accusativerājetavantam rājetavantau rājetavataḥ
Instrumentalrājetavatā rājetavadbhyām rājetavadbhiḥ
Dativerājetavate rājetavadbhyām rājetavadbhyaḥ
Ablativerājetavataḥ rājetavadbhyām rājetavadbhyaḥ
Genitiverājetavataḥ rājetavatoḥ rājetavatām
Locativerājetavati rājetavatoḥ rājetavatsu

Compound rājetavat -

Adverb -rājetavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria