Declension table of ?rājāyitavya

Deva

MasculineSingularDualPlural
Nominativerājāyitavyaḥ rājāyitavyau rājāyitavyāḥ
Vocativerājāyitavya rājāyitavyau rājāyitavyāḥ
Accusativerājāyitavyam rājāyitavyau rājāyitavyān
Instrumentalrājāyitavyena rājāyitavyābhyām rājāyitavyaiḥ rājāyitavyebhiḥ
Dativerājāyitavyāya rājāyitavyābhyām rājāyitavyebhyaḥ
Ablativerājāyitavyāt rājāyitavyābhyām rājāyitavyebhyaḥ
Genitiverājāyitavyasya rājāyitavyayoḥ rājāyitavyānām
Locativerājāyitavye rājāyitavyayoḥ rājāyitavyeṣu

Compound rājāyitavya -

Adverb -rājāyitavyam -rājāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria