Declension table of ?rājīyat

Deva

MasculineSingularDualPlural
Nominativerājīyan rājīyantau rājīyantaḥ
Vocativerājīyan rājīyantau rājīyantaḥ
Accusativerājīyantam rājīyantau rājīyataḥ
Instrumentalrājīyatā rājīyadbhyām rājīyadbhiḥ
Dativerājīyate rājīyadbhyām rājīyadbhyaḥ
Ablativerājīyataḥ rājīyadbhyām rājīyadbhyaḥ
Genitiverājīyataḥ rājīyatoḥ rājīyatām
Locativerājīyati rājīyatoḥ rājīyatsu

Compound rājīyat -

Adverb -rājīyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria