Declension table of ?rājīyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerājīyiṣyamāṇaḥ rājīyiṣyamāṇau rājīyiṣyamāṇāḥ
Vocativerājīyiṣyamāṇa rājīyiṣyamāṇau rājīyiṣyamāṇāḥ
Accusativerājīyiṣyamāṇam rājīyiṣyamāṇau rājīyiṣyamāṇān
Instrumentalrājīyiṣyamāṇena rājīyiṣyamāṇābhyām rājīyiṣyamāṇaiḥ rājīyiṣyamāṇebhiḥ
Dativerājīyiṣyamāṇāya rājīyiṣyamāṇābhyām rājīyiṣyamāṇebhyaḥ
Ablativerājīyiṣyamāṇāt rājīyiṣyamāṇābhyām rājīyiṣyamāṇebhyaḥ
Genitiverājīyiṣyamāṇasya rājīyiṣyamāṇayoḥ rājīyiṣyamāṇānām
Locativerājīyiṣyamāṇe rājīyiṣyamāṇayoḥ rājīyiṣyamāṇeṣu

Compound rājīyiṣyamāṇa -

Adverb -rājīyiṣyamāṇam -rājīyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria