Declension table of ?rājīyiṣyantī

Deva

FeminineSingularDualPlural
Nominativerājīyiṣyantī rājīyiṣyantyau rājīyiṣyantyaḥ
Vocativerājīyiṣyanti rājīyiṣyantyau rājīyiṣyantyaḥ
Accusativerājīyiṣyantīm rājīyiṣyantyau rājīyiṣyantīḥ
Instrumentalrājīyiṣyantyā rājīyiṣyantībhyām rājīyiṣyantībhiḥ
Dativerājīyiṣyantyai rājīyiṣyantībhyām rājīyiṣyantībhyaḥ
Ablativerājīyiṣyantyāḥ rājīyiṣyantībhyām rājīyiṣyantībhyaḥ
Genitiverājīyiṣyantyāḥ rājīyiṣyantyoḥ rājīyiṣyantīnām
Locativerājīyiṣyantyām rājīyiṣyantyoḥ rājīyiṣyantīṣu

Compound rājīyiṣyanti - rājīyiṣyantī -

Adverb -rājīyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria