Declension table of ?rājetavat

Deva

NeuterSingularDualPlural
Nominativerājetavat rājetavantī rājetavatī rājetavanti
Vocativerājetavat rājetavantī rājetavatī rājetavanti
Accusativerājetavat rājetavantī rājetavatī rājetavanti
Instrumentalrājetavatā rājetavadbhyām rājetavadbhiḥ
Dativerājetavate rājetavadbhyām rājetavadbhyaḥ
Ablativerājetavataḥ rājetavadbhyām rājetavadbhyaḥ
Genitiverājetavataḥ rājetavatoḥ rājetavatām
Locativerājetavati rājetavatoḥ rājetavatsu

Adverb -rājetavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria