Declension table of ?rājāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerājāyiṣyamāṇam rājāyiṣyamāṇe rājāyiṣyamāṇāni
Vocativerājāyiṣyamāṇa rājāyiṣyamāṇe rājāyiṣyamāṇāni
Accusativerājāyiṣyamāṇam rājāyiṣyamāṇe rājāyiṣyamāṇāni
Instrumentalrājāyiṣyamāṇena rājāyiṣyamāṇābhyām rājāyiṣyamāṇaiḥ
Dativerājāyiṣyamāṇāya rājāyiṣyamāṇābhyām rājāyiṣyamāṇebhyaḥ
Ablativerājāyiṣyamāṇāt rājāyiṣyamāṇābhyām rājāyiṣyamāṇebhyaḥ
Genitiverājāyiṣyamāṇasya rājāyiṣyamāṇayoḥ rājāyiṣyamāṇānām
Locativerājāyiṣyamāṇe rājāyiṣyamāṇayoḥ rājāyiṣyamāṇeṣu

Compound rājāyiṣyamāṇa -

Adverb -rājāyiṣyamāṇam -rājāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria