Declension table of ?rājīyiṣyat

Deva

NeuterSingularDualPlural
Nominativerājīyiṣyat rājīyiṣyantī rājīyiṣyatī rājīyiṣyanti
Vocativerājīyiṣyat rājīyiṣyantī rājīyiṣyatī rājīyiṣyanti
Accusativerājīyiṣyat rājīyiṣyantī rājīyiṣyatī rājīyiṣyanti
Instrumentalrājīyiṣyatā rājīyiṣyadbhyām rājīyiṣyadbhiḥ
Dativerājīyiṣyate rājīyiṣyadbhyām rājīyiṣyadbhyaḥ
Ablativerājīyiṣyataḥ rājīyiṣyadbhyām rājīyiṣyadbhyaḥ
Genitiverājīyiṣyataḥ rājīyiṣyatoḥ rājīyiṣyatām
Locativerājīyiṣyati rājīyiṣyatoḥ rājīyiṣyatsu

Adverb -rājīyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria