Conjugation tables of pratikūla

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpratikūlayāmi pratikūlayāvaḥ pratikūlayāmaḥ
Secondpratikūlayasi pratikūlayathaḥ pratikūlayatha
Thirdpratikūlayati pratikūlayataḥ pratikūlayanti


PassiveSingularDualPlural
Firstpratikūlye pratikūlyāvahe pratikūlyāmahe
Secondpratikūlyase pratikūlyethe pratikūlyadhve
Thirdpratikūlyate pratikūlyete pratikūlyante


Imperfect

ActiveSingularDualPlural
Firstapratikūlayam apratikūlayāva apratikūlayāma
Secondapratikūlayaḥ apratikūlayatam apratikūlayata
Thirdapratikūlayat apratikūlayatām apratikūlayan


PassiveSingularDualPlural
Firstapratikūlye apratikūlyāvahi apratikūlyāmahi
Secondapratikūlyathāḥ apratikūlyethām apratikūlyadhvam
Thirdapratikūlyata apratikūlyetām apratikūlyanta


Optative

ActiveSingularDualPlural
Firstpratikūlayeyam pratikūlayeva pratikūlayema
Secondpratikūlayeḥ pratikūlayetam pratikūlayeta
Thirdpratikūlayet pratikūlayetām pratikūlayeyuḥ


PassiveSingularDualPlural
Firstpratikūlyeya pratikūlyevahi pratikūlyemahi
Secondpratikūlyethāḥ pratikūlyeyāthām pratikūlyedhvam
Thirdpratikūlyeta pratikūlyeyātām pratikūlyeran


Imperative

ActiveSingularDualPlural
Firstpratikūlayāni pratikūlayāva pratikūlayāma
Secondpratikūlaya pratikūlayatam pratikūlayata
Thirdpratikūlayatu pratikūlayatām pratikūlayantu


PassiveSingularDualPlural
Firstpratikūlyai pratikūlyāvahai pratikūlyāmahai
Secondpratikūlyasva pratikūlyethām pratikūlyadhvam
Thirdpratikūlyatām pratikūlyetām pratikūlyantām


Future

ActiveSingularDualPlural
Firstpratikūlayiṣyāmi pratikūlayiṣyāvaḥ pratikūlayiṣyāmaḥ
Secondpratikūlayiṣyasi pratikūlayiṣyathaḥ pratikūlayiṣyatha
Thirdpratikūlayiṣyati pratikūlayiṣyataḥ pratikūlayiṣyanti


MiddleSingularDualPlural
Firstpratikūlayiṣye pratikūlayiṣyāvahe pratikūlayiṣyāmahe
Secondpratikūlayiṣyase pratikūlayiṣyethe pratikūlayiṣyadhve
Thirdpratikūlayiṣyate pratikūlayiṣyete pratikūlayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpratikūlayitāsmi pratikūlayitāsvaḥ pratikūlayitāsmaḥ
Secondpratikūlayitāsi pratikūlayitāsthaḥ pratikūlayitāstha
Thirdpratikūlayitā pratikūlayitārau pratikūlayitāraḥ

Participles

Past Passive Participle
pratikūlita m. n. pratikūlitā f.

Past Active Participle
pratikūlitavat m. n. pratikūlitavatī f.

Present Active Participle
pratikūlayat m. n. pratikūlayantī f.

Present Passive Participle
pratikūlyamāna m. n. pratikūlyamānā f.

Future Active Participle
pratikūlayiṣyat m. n. pratikūlayiṣyantī f.

Future Middle Participle
pratikūlayiṣyamāṇa m. n. pratikūlayiṣyamāṇā f.

Future Passive Participle
pratikūlayitavya m. n. pratikūlayitavyā f.

Future Passive Participle
pratikūlya m. n. pratikūlyā f.

Future Passive Participle
pratikūlanīya m. n. pratikūlanīyā f.

Indeclinable forms

Infinitive
pratikūlayitum

Absolutive
pratikūlayitvā

Periphrastic Perfect
pratikūlayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria