Declension table of ?pratikūlitā

Deva

FeminineSingularDualPlural
Nominativepratikūlitā pratikūlite pratikūlitāḥ
Vocativepratikūlite pratikūlite pratikūlitāḥ
Accusativepratikūlitām pratikūlite pratikūlitāḥ
Instrumentalpratikūlitayā pratikūlitābhyām pratikūlitābhiḥ
Dativepratikūlitāyai pratikūlitābhyām pratikūlitābhyaḥ
Ablativepratikūlitāyāḥ pratikūlitābhyām pratikūlitābhyaḥ
Genitivepratikūlitāyāḥ pratikūlitayoḥ pratikūlitānām
Locativepratikūlitāyām pratikūlitayoḥ pratikūlitāsu

Adverb -pratikūlitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria