Declension table of ?pratikūlayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepratikūlayiṣyantī pratikūlayiṣyantyau pratikūlayiṣyantyaḥ
Vocativepratikūlayiṣyanti pratikūlayiṣyantyau pratikūlayiṣyantyaḥ
Accusativepratikūlayiṣyantīm pratikūlayiṣyantyau pratikūlayiṣyantīḥ
Instrumentalpratikūlayiṣyantyā pratikūlayiṣyantībhyām pratikūlayiṣyantībhiḥ
Dativepratikūlayiṣyantyai pratikūlayiṣyantībhyām pratikūlayiṣyantībhyaḥ
Ablativepratikūlayiṣyantyāḥ pratikūlayiṣyantībhyām pratikūlayiṣyantībhyaḥ
Genitivepratikūlayiṣyantyāḥ pratikūlayiṣyantyoḥ pratikūlayiṣyantīnām
Locativepratikūlayiṣyantyām pratikūlayiṣyantyoḥ pratikūlayiṣyantīṣu

Compound pratikūlayiṣyanti - pratikūlayiṣyantī -

Adverb -pratikūlayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria