Declension table of ?pratikūlanīyā

Deva

FeminineSingularDualPlural
Nominativepratikūlanīyā pratikūlanīye pratikūlanīyāḥ
Vocativepratikūlanīye pratikūlanīye pratikūlanīyāḥ
Accusativepratikūlanīyām pratikūlanīye pratikūlanīyāḥ
Instrumentalpratikūlanīyayā pratikūlanīyābhyām pratikūlanīyābhiḥ
Dativepratikūlanīyāyai pratikūlanīyābhyām pratikūlanīyābhyaḥ
Ablativepratikūlanīyāyāḥ pratikūlanīyābhyām pratikūlanīyābhyaḥ
Genitivepratikūlanīyāyāḥ pratikūlanīyayoḥ pratikūlanīyānām
Locativepratikūlanīyāyām pratikūlanīyayoḥ pratikūlanīyāsu

Adverb -pratikūlanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria