Declension table of ?pratikūlanīya

Deva

MasculineSingularDualPlural
Nominativepratikūlanīyaḥ pratikūlanīyau pratikūlanīyāḥ
Vocativepratikūlanīya pratikūlanīyau pratikūlanīyāḥ
Accusativepratikūlanīyam pratikūlanīyau pratikūlanīyān
Instrumentalpratikūlanīyena pratikūlanīyābhyām pratikūlanīyaiḥ pratikūlanīyebhiḥ
Dativepratikūlanīyāya pratikūlanīyābhyām pratikūlanīyebhyaḥ
Ablativepratikūlanīyāt pratikūlanīyābhyām pratikūlanīyebhyaḥ
Genitivepratikūlanīyasya pratikūlanīyayoḥ pratikūlanīyānām
Locativepratikūlanīye pratikūlanīyayoḥ pratikūlanīyeṣu

Compound pratikūlanīya -

Adverb -pratikūlanīyam -pratikūlanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria