Declension table of ?pratikūlayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepratikūlayiṣyamāṇam pratikūlayiṣyamāṇe pratikūlayiṣyamāṇāni
Vocativepratikūlayiṣyamāṇa pratikūlayiṣyamāṇe pratikūlayiṣyamāṇāni
Accusativepratikūlayiṣyamāṇam pratikūlayiṣyamāṇe pratikūlayiṣyamāṇāni
Instrumentalpratikūlayiṣyamāṇena pratikūlayiṣyamāṇābhyām pratikūlayiṣyamāṇaiḥ
Dativepratikūlayiṣyamāṇāya pratikūlayiṣyamāṇābhyām pratikūlayiṣyamāṇebhyaḥ
Ablativepratikūlayiṣyamāṇāt pratikūlayiṣyamāṇābhyām pratikūlayiṣyamāṇebhyaḥ
Genitivepratikūlayiṣyamāṇasya pratikūlayiṣyamāṇayoḥ pratikūlayiṣyamāṇānām
Locativepratikūlayiṣyamāṇe pratikūlayiṣyamāṇayoḥ pratikūlayiṣyamāṇeṣu

Compound pratikūlayiṣyamāṇa -

Adverb -pratikūlayiṣyamāṇam -pratikūlayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria