Declension table of ?pratikūlayitavyā

Deva

FeminineSingularDualPlural
Nominativepratikūlayitavyā pratikūlayitavye pratikūlayitavyāḥ
Vocativepratikūlayitavye pratikūlayitavye pratikūlayitavyāḥ
Accusativepratikūlayitavyām pratikūlayitavye pratikūlayitavyāḥ
Instrumentalpratikūlayitavyayā pratikūlayitavyābhyām pratikūlayitavyābhiḥ
Dativepratikūlayitavyāyai pratikūlayitavyābhyām pratikūlayitavyābhyaḥ
Ablativepratikūlayitavyāyāḥ pratikūlayitavyābhyām pratikūlayitavyābhyaḥ
Genitivepratikūlayitavyāyāḥ pratikūlayitavyayoḥ pratikūlayitavyānām
Locativepratikūlayitavyāyām pratikūlayitavyayoḥ pratikūlayitavyāsu

Adverb -pratikūlayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria