Declension table of ?pratikūlayantī

Deva

FeminineSingularDualPlural
Nominativepratikūlayantī pratikūlayantyau pratikūlayantyaḥ
Vocativepratikūlayanti pratikūlayantyau pratikūlayantyaḥ
Accusativepratikūlayantīm pratikūlayantyau pratikūlayantīḥ
Instrumentalpratikūlayantyā pratikūlayantībhyām pratikūlayantībhiḥ
Dativepratikūlayantyai pratikūlayantībhyām pratikūlayantībhyaḥ
Ablativepratikūlayantyāḥ pratikūlayantībhyām pratikūlayantībhyaḥ
Genitivepratikūlayantyāḥ pratikūlayantyoḥ pratikūlayantīnām
Locativepratikūlayantyām pratikūlayantyoḥ pratikūlayantīṣu

Compound pratikūlayanti - pratikūlayantī -

Adverb -pratikūlayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria