Declension table of ?pratikūlayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepratikūlayiṣyamāṇā pratikūlayiṣyamāṇe pratikūlayiṣyamāṇāḥ
Vocativepratikūlayiṣyamāṇe pratikūlayiṣyamāṇe pratikūlayiṣyamāṇāḥ
Accusativepratikūlayiṣyamāṇām pratikūlayiṣyamāṇe pratikūlayiṣyamāṇāḥ
Instrumentalpratikūlayiṣyamāṇayā pratikūlayiṣyamāṇābhyām pratikūlayiṣyamāṇābhiḥ
Dativepratikūlayiṣyamāṇāyai pratikūlayiṣyamāṇābhyām pratikūlayiṣyamāṇābhyaḥ
Ablativepratikūlayiṣyamāṇāyāḥ pratikūlayiṣyamāṇābhyām pratikūlayiṣyamāṇābhyaḥ
Genitivepratikūlayiṣyamāṇāyāḥ pratikūlayiṣyamāṇayoḥ pratikūlayiṣyamāṇānām
Locativepratikūlayiṣyamāṇāyām pratikūlayiṣyamāṇayoḥ pratikūlayiṣyamāṇāsu

Adverb -pratikūlayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria