Declension table of ?pratikūlanīya

Deva

NeuterSingularDualPlural
Nominativepratikūlanīyam pratikūlanīye pratikūlanīyāni
Vocativepratikūlanīya pratikūlanīye pratikūlanīyāni
Accusativepratikūlanīyam pratikūlanīye pratikūlanīyāni
Instrumentalpratikūlanīyena pratikūlanīyābhyām pratikūlanīyaiḥ
Dativepratikūlanīyāya pratikūlanīyābhyām pratikūlanīyebhyaḥ
Ablativepratikūlanīyāt pratikūlanīyābhyām pratikūlanīyebhyaḥ
Genitivepratikūlanīyasya pratikūlanīyayoḥ pratikūlanīyānām
Locativepratikūlanīye pratikūlanīyayoḥ pratikūlanīyeṣu

Compound pratikūlanīya -

Adverb -pratikūlanīyam -pratikūlanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria