तिङन्तावली प्रतिकूल

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमप्रतिकूलयति प्रतिकूलयतः प्रतिकूलयन्ति
मध्यमप्रतिकूलयसि प्रतिकूलयथः प्रतिकूलयथ
उत्तमप्रतिकूलयामि प्रतिकूलयावः प्रतिकूलयामः


कर्मणिएकद्विबहु
प्रथमप्रतिकूल्यते प्रतिकूल्येते प्रतिकूल्यन्ते
मध्यमप्रतिकूल्यसे प्रतिकूल्येथे प्रतिकूल्यध्वे
उत्तमप्रतिकूल्ये प्रतिकूल्यावहे प्रतिकूल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअप्रतिकूलयत् अप्रतिकूलयताम् अप्रतिकूलयन्
मध्यमअप्रतिकूलयः अप्रतिकूलयतम् अप्रतिकूलयत
उत्तमअप्रतिकूलयम् अप्रतिकूलयाव अप्रतिकूलयाम


कर्मणिएकद्विबहु
प्रथमअप्रतिकूल्यत अप्रतिकूल्येताम् अप्रतिकूल्यन्त
मध्यमअप्रतिकूल्यथाः अप्रतिकूल्येथाम् अप्रतिकूल्यध्वम्
उत्तमअप्रतिकूल्ये अप्रतिकूल्यावहि अप्रतिकूल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमप्रतिकूलयेत् प्रतिकूलयेताम् प्रतिकूलयेयुः
मध्यमप्रतिकूलयेः प्रतिकूलयेतम् प्रतिकूलयेत
उत्तमप्रतिकूलयेयम् प्रतिकूलयेव प्रतिकूलयेम


कर्मणिएकद्विबहु
प्रथमप्रतिकूल्येत प्रतिकूल्येयाताम् प्रतिकूल्येरन्
मध्यमप्रतिकूल्येथाः प्रतिकूल्येयाथाम् प्रतिकूल्येध्वम्
उत्तमप्रतिकूल्येय प्रतिकूल्येवहि प्रतिकूल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमप्रतिकूलयतु प्रतिकूलयताम् प्रतिकूलयन्तु
मध्यमप्रतिकूलय प्रतिकूलयतम् प्रतिकूलयत
उत्तमप्रतिकूलयानि प्रतिकूलयाव प्रतिकूलयाम


कर्मणिएकद्विबहु
प्रथमप्रतिकूल्यताम् प्रतिकूल्येताम् प्रतिकूल्यन्ताम्
मध्यमप्रतिकूल्यस्व प्रतिकूल्येथाम् प्रतिकूल्यध्वम्
उत्तमप्रतिकूल्यै प्रतिकूल्यावहै प्रतिकूल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमप्रतिकूलयिष्यति प्रतिकूलयिष्यतः प्रतिकूलयिष्यन्ति
मध्यमप्रतिकूलयिष्यसि प्रतिकूलयिष्यथः प्रतिकूलयिष्यथ
उत्तमप्रतिकूलयिष्यामि प्रतिकूलयिष्यावः प्रतिकूलयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमप्रतिकूलयिष्यते प्रतिकूलयिष्येते प्रतिकूलयिष्यन्ते
मध्यमप्रतिकूलयिष्यसे प्रतिकूलयिष्येथे प्रतिकूलयिष्यध्वे
उत्तमप्रतिकूलयिष्ये प्रतिकूलयिष्यावहे प्रतिकूलयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्रतिकूलयिता प्रतिकूलयितारौ प्रतिकूलयितारः
मध्यमप्रतिकूलयितासि प्रतिकूलयितास्थः प्रतिकूलयितास्थ
उत्तमप्रतिकूलयितास्मि प्रतिकूलयितास्वः प्रतिकूलयितास्मः

कृदन्त

क्त
प्रतिकूलित m. n. प्रतिकूलिता f.

क्तवतु
प्रतिकूलितवत् m. n. प्रतिकूलितवती f.

शतृ
प्रतिकूलयत् m. n. प्रतिकूलयन्ती f.

शानच् कर्मणि
प्रतिकूल्यमान m. n. प्रतिकूल्यमाना f.

लुडादेश पर
प्रतिकूलयिष्यत् m. n. प्रतिकूलयिष्यन्ती f.

लुडादेश आत्म
प्रतिकूलयिष्यमाण m. n. प्रतिकूलयिष्यमाणा f.

तव्य
प्रतिकूलयितव्य m. n. प्रतिकूलयितव्या f.

यत्
प्रतिकूल्य m. n. प्रतिकूल्या f.

अनीयर्
प्रतिकूलनीय m. n. प्रतिकूलनीया f.

अव्यय

तुमुन्
प्रतिकूलयितुम्

क्त्वा
प्रतिकूलयित्वा

लिट्
प्रतिकूलयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria