Declension table of ?pratikūlitavat

Deva

MasculineSingularDualPlural
Nominativepratikūlitavān pratikūlitavantau pratikūlitavantaḥ
Vocativepratikūlitavan pratikūlitavantau pratikūlitavantaḥ
Accusativepratikūlitavantam pratikūlitavantau pratikūlitavataḥ
Instrumentalpratikūlitavatā pratikūlitavadbhyām pratikūlitavadbhiḥ
Dativepratikūlitavate pratikūlitavadbhyām pratikūlitavadbhyaḥ
Ablativepratikūlitavataḥ pratikūlitavadbhyām pratikūlitavadbhyaḥ
Genitivepratikūlitavataḥ pratikūlitavatoḥ pratikūlitavatām
Locativepratikūlitavati pratikūlitavatoḥ pratikūlitavatsu

Compound pratikūlitavat -

Adverb -pratikūlitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria