Declension table of ?pratikūlayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepratikūlayiṣyamāṇaḥ pratikūlayiṣyamāṇau pratikūlayiṣyamāṇāḥ
Vocativepratikūlayiṣyamāṇa pratikūlayiṣyamāṇau pratikūlayiṣyamāṇāḥ
Accusativepratikūlayiṣyamāṇam pratikūlayiṣyamāṇau pratikūlayiṣyamāṇān
Instrumentalpratikūlayiṣyamāṇena pratikūlayiṣyamāṇābhyām pratikūlayiṣyamāṇaiḥ pratikūlayiṣyamāṇebhiḥ
Dativepratikūlayiṣyamāṇāya pratikūlayiṣyamāṇābhyām pratikūlayiṣyamāṇebhyaḥ
Ablativepratikūlayiṣyamāṇāt pratikūlayiṣyamāṇābhyām pratikūlayiṣyamāṇebhyaḥ
Genitivepratikūlayiṣyamāṇasya pratikūlayiṣyamāṇayoḥ pratikūlayiṣyamāṇānām
Locativepratikūlayiṣyamāṇe pratikūlayiṣyamāṇayoḥ pratikūlayiṣyamāṇeṣu

Compound pratikūlayiṣyamāṇa -

Adverb -pratikūlayiṣyamāṇam -pratikūlayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria