Declension table of ?pratikūlyamāna

Deva

MasculineSingularDualPlural
Nominativepratikūlyamānaḥ pratikūlyamānau pratikūlyamānāḥ
Vocativepratikūlyamāna pratikūlyamānau pratikūlyamānāḥ
Accusativepratikūlyamānam pratikūlyamānau pratikūlyamānān
Instrumentalpratikūlyamānena pratikūlyamānābhyām pratikūlyamānaiḥ pratikūlyamānebhiḥ
Dativepratikūlyamānāya pratikūlyamānābhyām pratikūlyamānebhyaḥ
Ablativepratikūlyamānāt pratikūlyamānābhyām pratikūlyamānebhyaḥ
Genitivepratikūlyamānasya pratikūlyamānayoḥ pratikūlyamānānām
Locativepratikūlyamāne pratikūlyamānayoḥ pratikūlyamāneṣu

Compound pratikūlyamāna -

Adverb -pratikūlyamānam -pratikūlyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria