Declension table of ?pratikūlayitavya

Deva

MasculineSingularDualPlural
Nominativepratikūlayitavyaḥ pratikūlayitavyau pratikūlayitavyāḥ
Vocativepratikūlayitavya pratikūlayitavyau pratikūlayitavyāḥ
Accusativepratikūlayitavyam pratikūlayitavyau pratikūlayitavyān
Instrumentalpratikūlayitavyena pratikūlayitavyābhyām pratikūlayitavyaiḥ pratikūlayitavyebhiḥ
Dativepratikūlayitavyāya pratikūlayitavyābhyām pratikūlayitavyebhyaḥ
Ablativepratikūlayitavyāt pratikūlayitavyābhyām pratikūlayitavyebhyaḥ
Genitivepratikūlayitavyasya pratikūlayitavyayoḥ pratikūlayitavyānām
Locativepratikūlayitavye pratikūlayitavyayoḥ pratikūlayitavyeṣu

Compound pratikūlayitavya -

Adverb -pratikūlayitavyam -pratikūlayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria