Conjugation tables of prath

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstprathe prathāvahe prathāmahe
Secondprathase prathethe prathadhve
Thirdprathate prathete prathante


PassiveSingularDualPlural
Firstprathye prathyāvahe prathyāmahe
Secondprathyase prathyethe prathyadhve
Thirdprathyate prathyete prathyante


Imperfect

MiddleSingularDualPlural
Firstaprathe aprathāvahi aprathāmahi
Secondaprathathāḥ aprathethām aprathadhvam
Thirdaprathata aprathetām aprathanta


PassiveSingularDualPlural
Firstaprathye aprathyāvahi aprathyāmahi
Secondaprathyathāḥ aprathyethām aprathyadhvam
Thirdaprathyata aprathyetām aprathyanta


Optative

MiddleSingularDualPlural
Firstpratheya prathevahi prathemahi
Secondprathethāḥ pratheyāthām prathedhvam
Thirdpratheta pratheyātām pratheran


PassiveSingularDualPlural
Firstprathyeya prathyevahi prathyemahi
Secondprathyethāḥ prathyeyāthām prathyedhvam
Thirdprathyeta prathyeyātām prathyeran


Imperative

MiddleSingularDualPlural
Firstprathai prathāvahai prathāmahai
Secondprathasva prathethām prathadhvam
Thirdprathatām prathetām prathantām


PassiveSingularDualPlural
Firstprathyai prathyāvahai prathyāmahai
Secondprathyasva prathyethām prathyadhvam
Thirdprathyatām prathyetām prathyantām


Future

MiddleSingularDualPlural
Firstprathiṣye prathiṣyāvahe prathiṣyāmahe
Secondprathiṣyase prathiṣyethe prathiṣyadhve
Thirdprathiṣyate prathiṣyete prathiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstprathitāsmi prathitāsvaḥ prathitāsmaḥ
Secondprathitāsi prathitāsthaḥ prathitāstha
Thirdprathitā prathitārau prathitāraḥ


Perfect

MiddleSingularDualPlural
Firstprethe prethivahe prethimahe
Secondprethiṣe prethāthe prethidhve
Thirdprethe prethāte prethire


Benedictive

ActiveSingularDualPlural
Firstprathyāsam prathyāsva prathyāsma
Secondprathyāḥ prathyāstam prathyāsta
Thirdprathyāt prathyāstām prathyāsuḥ

Participles

Past Passive Participle
prathita m. n. prathitā f.

Past Active Participle
prathitavat m. n. prathitavatī f.

Present Middle Participle
prathamāna m. n. prathamānā f.

Present Passive Participle
prathyamāna m. n. prathyamānā f.

Future Middle Participle
prathiṣyamāṇa m. n. prathiṣyamāṇā f.

Future Passive Participle
prathitavya m. n. prathitavyā f.

Future Passive Participle
prāthya m. n. prāthyā f.

Future Passive Participle
prathanīya m. n. prathanīyā f.

Perfect Middle Participle
prethāna m. n. prethānā f.

Indeclinable forms

Infinitive
prathitum

Absolutive
prathitvā

Absolutive
-prathya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstprathayāmi prathayāvaḥ prathayāmaḥ
Secondprathayasi prathayathaḥ prathayatha
Thirdprathayati prathayataḥ prathayanti


MiddleSingularDualPlural
Firstprathaye prathayāvahe prathayāmahe
Secondprathayase prathayethe prathayadhve
Thirdprathayate prathayete prathayante


PassiveSingularDualPlural
Firstprathye prathyāvahe prathyāmahe
Secondprathyase prathyethe prathyadhve
Thirdprathyate prathyete prathyante


Imperfect

ActiveSingularDualPlural
Firstaprathayam aprathayāva aprathayāma
Secondaprathayaḥ aprathayatam aprathayata
Thirdaprathayat aprathayatām aprathayan


MiddleSingularDualPlural
Firstaprathaye aprathayāvahi aprathayāmahi
Secondaprathayathāḥ aprathayethām aprathayadhvam
Thirdaprathayata aprathayetām aprathayanta


PassiveSingularDualPlural
Firstaprathye aprathyāvahi aprathyāmahi
Secondaprathyathāḥ aprathyethām aprathyadhvam
Thirdaprathyata aprathyetām aprathyanta


Optative

ActiveSingularDualPlural
Firstprathayeyam prathayeva prathayema
Secondprathayeḥ prathayetam prathayeta
Thirdprathayet prathayetām prathayeyuḥ


MiddleSingularDualPlural
Firstprathayeya prathayevahi prathayemahi
Secondprathayethāḥ prathayeyāthām prathayedhvam
Thirdprathayeta prathayeyātām prathayeran


PassiveSingularDualPlural
Firstprathyeya prathyevahi prathyemahi
Secondprathyethāḥ prathyeyāthām prathyedhvam
Thirdprathyeta prathyeyātām prathyeran


Imperative

ActiveSingularDualPlural
Firstprathayāni prathayāva prathayāma
Secondprathaya prathayatam prathayata
Thirdprathayatu prathayatām prathayantu


MiddleSingularDualPlural
Firstprathayai prathayāvahai prathayāmahai
Secondprathayasva prathayethām prathayadhvam
Thirdprathayatām prathayetām prathayantām


PassiveSingularDualPlural
Firstprathyai prathyāvahai prathyāmahai
Secondprathyasva prathyethām prathyadhvam
Thirdprathyatām prathyetām prathyantām


Future

ActiveSingularDualPlural
Firstprathayiṣyāmi prathayiṣyāvaḥ prathayiṣyāmaḥ
Secondprathayiṣyasi prathayiṣyathaḥ prathayiṣyatha
Thirdprathayiṣyati prathayiṣyataḥ prathayiṣyanti


MiddleSingularDualPlural
Firstprathayiṣye prathayiṣyāvahe prathayiṣyāmahe
Secondprathayiṣyase prathayiṣyethe prathayiṣyadhve
Thirdprathayiṣyate prathayiṣyete prathayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstprathayitāsmi prathayitāsvaḥ prathayitāsmaḥ
Secondprathayitāsi prathayitāsthaḥ prathayitāstha
Thirdprathayitā prathayitārau prathayitāraḥ

Participles

Past Passive Participle
prathita m. n. prathitā f.

Past Active Participle
prathitavat m. n. prathitavatī f.

Present Active Participle
prathayat m. n. prathayantī f.

Present Middle Participle
prathayamāna m. n. prathayamānā f.

Present Passive Participle
prathyamāna m. n. prathyamānā f.

Future Active Participle
prathayiṣyat m. n. prathayiṣyantī f.

Future Middle Participle
prathayiṣyamāṇa m. n. prathayiṣyamāṇā f.

Future Passive Participle
prathya m. n. prathyā f.

Future Passive Participle
prathanīya m. n. prathanīyā f.

Future Passive Participle
prathayitavya m. n. prathayitavyā f.

Indeclinable forms

Infinitive
prathayitum

Absolutive
prathayitvā

Absolutive
-prathya

Periphrastic Perfect
prathayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria