Declension table of ?prathitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prathitavān | prathitavantau | prathitavantaḥ |
Vocative | prathitavan | prathitavantau | prathitavantaḥ |
Accusative | prathitavantam | prathitavantau | prathitavataḥ |
Instrumental | prathitavatā | prathitavadbhyām | prathitavadbhiḥ |
Dative | prathitavate | prathitavadbhyām | prathitavadbhyaḥ |
Ablative | prathitavataḥ | prathitavadbhyām | prathitavadbhyaḥ |
Genitive | prathitavataḥ | prathitavatoḥ | prathitavatām |
Locative | prathitavati | prathitavatoḥ | prathitavatsu |