Declension table of ?prathitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prathitavat | prathitavantī prathitavatī | prathitavanti |
Vocative | prathitavat | prathitavantī prathitavatī | prathitavanti |
Accusative | prathitavat | prathitavantī prathitavatī | prathitavanti |
Instrumental | prathitavatā | prathitavadbhyām | prathitavadbhiḥ |
Dative | prathitavate | prathitavadbhyām | prathitavadbhyaḥ |
Ablative | prathitavataḥ | prathitavadbhyām | prathitavadbhyaḥ |
Genitive | prathitavataḥ | prathitavatoḥ | prathitavatām |
Locative | prathitavati | prathitavatoḥ | prathitavatsu |