Declension table of ?prathayiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prathayiṣyamāṇā | prathayiṣyamāṇe | prathayiṣyamāṇāḥ |
Vocative | prathayiṣyamāṇe | prathayiṣyamāṇe | prathayiṣyamāṇāḥ |
Accusative | prathayiṣyamāṇām | prathayiṣyamāṇe | prathayiṣyamāṇāḥ |
Instrumental | prathayiṣyamāṇayā | prathayiṣyamāṇābhyām | prathayiṣyamāṇābhiḥ |
Dative | prathayiṣyamāṇāyai | prathayiṣyamāṇābhyām | prathayiṣyamāṇābhyaḥ |
Ablative | prathayiṣyamāṇāyāḥ | prathayiṣyamāṇābhyām | prathayiṣyamāṇābhyaḥ |
Genitive | prathayiṣyamāṇāyāḥ | prathayiṣyamāṇayoḥ | prathayiṣyamāṇānām |
Locative | prathayiṣyamāṇāyām | prathayiṣyamāṇayoḥ | prathayiṣyamāṇāsu |