Declension table of ?prethāna

Deva

MasculineSingularDualPlural
Nominativeprethānaḥ prethānau prethānāḥ
Vocativeprethāna prethānau prethānāḥ
Accusativeprethānam prethānau prethānān
Instrumentalprethānena prethānābhyām prethānaiḥ prethānebhiḥ
Dativeprethānāya prethānābhyām prethānebhyaḥ
Ablativeprethānāt prethānābhyām prethānebhyaḥ
Genitiveprethānasya prethānayoḥ prethānānām
Locativeprethāne prethānayoḥ prethāneṣu

Compound prethāna -

Adverb -prethānam -prethānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria