Declension table of ?prathiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prathiṣyamāṇaḥ | prathiṣyamāṇau | prathiṣyamāṇāḥ |
Vocative | prathiṣyamāṇa | prathiṣyamāṇau | prathiṣyamāṇāḥ |
Accusative | prathiṣyamāṇam | prathiṣyamāṇau | prathiṣyamāṇān |
Instrumental | prathiṣyamāṇena | prathiṣyamāṇābhyām | prathiṣyamāṇaiḥ prathiṣyamāṇebhiḥ |
Dative | prathiṣyamāṇāya | prathiṣyamāṇābhyām | prathiṣyamāṇebhyaḥ |
Ablative | prathiṣyamāṇāt | prathiṣyamāṇābhyām | prathiṣyamāṇebhyaḥ |
Genitive | prathiṣyamāṇasya | prathiṣyamāṇayoḥ | prathiṣyamāṇānām |
Locative | prathiṣyamāṇe | prathiṣyamāṇayoḥ | prathiṣyamāṇeṣu |