Declension table of ?prathayiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prathayiṣyamāṇaḥ | prathayiṣyamāṇau | prathayiṣyamāṇāḥ |
Vocative | prathayiṣyamāṇa | prathayiṣyamāṇau | prathayiṣyamāṇāḥ |
Accusative | prathayiṣyamāṇam | prathayiṣyamāṇau | prathayiṣyamāṇān |
Instrumental | prathayiṣyamāṇena | prathayiṣyamāṇābhyām | prathayiṣyamāṇaiḥ prathayiṣyamāṇebhiḥ |
Dative | prathayiṣyamāṇāya | prathayiṣyamāṇābhyām | prathayiṣyamāṇebhyaḥ |
Ablative | prathayiṣyamāṇāt | prathayiṣyamāṇābhyām | prathayiṣyamāṇebhyaḥ |
Genitive | prathayiṣyamāṇasya | prathayiṣyamāṇayoḥ | prathayiṣyamāṇānām |
Locative | prathayiṣyamāṇe | prathayiṣyamāṇayoḥ | prathayiṣyamāṇeṣu |