Declension table of ?prathiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeprathiṣyamāṇam prathiṣyamāṇe prathiṣyamāṇāni
Vocativeprathiṣyamāṇa prathiṣyamāṇe prathiṣyamāṇāni
Accusativeprathiṣyamāṇam prathiṣyamāṇe prathiṣyamāṇāni
Instrumentalprathiṣyamāṇena prathiṣyamāṇābhyām prathiṣyamāṇaiḥ
Dativeprathiṣyamāṇāya prathiṣyamāṇābhyām prathiṣyamāṇebhyaḥ
Ablativeprathiṣyamāṇāt prathiṣyamāṇābhyām prathiṣyamāṇebhyaḥ
Genitiveprathiṣyamāṇasya prathiṣyamāṇayoḥ prathiṣyamāṇānām
Locativeprathiṣyamāṇe prathiṣyamāṇayoḥ prathiṣyamāṇeṣu

Compound prathiṣyamāṇa -

Adverb -prathiṣyamāṇam -prathiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria