Declension table of ?prathiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prathiṣyamāṇā | prathiṣyamāṇe | prathiṣyamāṇāḥ |
Vocative | prathiṣyamāṇe | prathiṣyamāṇe | prathiṣyamāṇāḥ |
Accusative | prathiṣyamāṇām | prathiṣyamāṇe | prathiṣyamāṇāḥ |
Instrumental | prathiṣyamāṇayā | prathiṣyamāṇābhyām | prathiṣyamāṇābhiḥ |
Dative | prathiṣyamāṇāyai | prathiṣyamāṇābhyām | prathiṣyamāṇābhyaḥ |
Ablative | prathiṣyamāṇāyāḥ | prathiṣyamāṇābhyām | prathiṣyamāṇābhyaḥ |
Genitive | prathiṣyamāṇāyāḥ | prathiṣyamāṇayoḥ | prathiṣyamāṇānām |
Locative | prathiṣyamāṇāyām | prathiṣyamāṇayoḥ | prathiṣyamāṇāsu |