Declension table of ?prathayitavyā

Deva

FeminineSingularDualPlural
Nominativeprathayitavyā prathayitavye prathayitavyāḥ
Vocativeprathayitavye prathayitavye prathayitavyāḥ
Accusativeprathayitavyām prathayitavye prathayitavyāḥ
Instrumentalprathayitavyayā prathayitavyābhyām prathayitavyābhiḥ
Dativeprathayitavyāyai prathayitavyābhyām prathayitavyābhyaḥ
Ablativeprathayitavyāyāḥ prathayitavyābhyām prathayitavyābhyaḥ
Genitiveprathayitavyāyāḥ prathayitavyayoḥ prathayitavyānām
Locativeprathayitavyāyām prathayitavyayoḥ prathayitavyāsu

Adverb -prathayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria