Declension table of ?prathayantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prathayantī | prathayantyau | prathayantyaḥ |
Vocative | prathayanti | prathayantyau | prathayantyaḥ |
Accusative | prathayantīm | prathayantyau | prathayantīḥ |
Instrumental | prathayantyā | prathayantībhyām | prathayantībhiḥ |
Dative | prathayantyai | prathayantībhyām | prathayantībhyaḥ |
Ablative | prathayantyāḥ | prathayantībhyām | prathayantībhyaḥ |
Genitive | prathayantyāḥ | prathayantyoḥ | prathayantīnām |
Locative | prathayantyām | prathayantyoḥ | prathayantīṣu |