Declension table of ?prathayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prathayiṣyat | prathayiṣyantī prathayiṣyatī | prathayiṣyanti |
Vocative | prathayiṣyat | prathayiṣyantī prathayiṣyatī | prathayiṣyanti |
Accusative | prathayiṣyat | prathayiṣyantī prathayiṣyatī | prathayiṣyanti |
Instrumental | prathayiṣyatā | prathayiṣyadbhyām | prathayiṣyadbhiḥ |
Dative | prathayiṣyate | prathayiṣyadbhyām | prathayiṣyadbhyaḥ |
Ablative | prathayiṣyataḥ | prathayiṣyadbhyām | prathayiṣyadbhyaḥ |
Genitive | prathayiṣyataḥ | prathayiṣyatoḥ | prathayiṣyatām |
Locative | prathayiṣyati | prathayiṣyatoḥ | prathayiṣyatsu |