Declension table of ?prathayiṣyat

Deva

NeuterSingularDualPlural
Nominativeprathayiṣyat prathayiṣyantī prathayiṣyatī prathayiṣyanti
Vocativeprathayiṣyat prathayiṣyantī prathayiṣyatī prathayiṣyanti
Accusativeprathayiṣyat prathayiṣyantī prathayiṣyatī prathayiṣyanti
Instrumentalprathayiṣyatā prathayiṣyadbhyām prathayiṣyadbhiḥ
Dativeprathayiṣyate prathayiṣyadbhyām prathayiṣyadbhyaḥ
Ablativeprathayiṣyataḥ prathayiṣyadbhyām prathayiṣyadbhyaḥ
Genitiveprathayiṣyataḥ prathayiṣyatoḥ prathayiṣyatām
Locativeprathayiṣyati prathayiṣyatoḥ prathayiṣyatsu

Adverb -prathayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria