Declension table of ?prathayitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prathayitavyam | prathayitavye | prathayitavyāni |
Vocative | prathayitavya | prathayitavye | prathayitavyāni |
Accusative | prathayitavyam | prathayitavye | prathayitavyāni |
Instrumental | prathayitavyena | prathayitavyābhyām | prathayitavyaiḥ |
Dative | prathayitavyāya | prathayitavyābhyām | prathayitavyebhyaḥ |
Ablative | prathayitavyāt | prathayitavyābhyām | prathayitavyebhyaḥ |
Genitive | prathayitavyasya | prathayitavyayoḥ | prathayitavyānām |
Locative | prathayitavye | prathayitavyayoḥ | prathayitavyeṣu |