तिङन्तावली
प्रथ्
Roma
अप्रत्ययान्तधातु
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
प्रथते
प्रथेते
प्रथन्ते
मध्यम
प्रथसे
प्रथेथे
प्रथध्वे
उत्तम
प्रथे
प्रथावहे
प्रथामहे
कर्मणि
एक
द्वि
बहु
प्रथम
प्रथ्यते
प्रथ्येते
प्रथ्यन्ते
मध्यम
प्रथ्यसे
प्रथ्येथे
प्रथ्यध्वे
उत्तम
प्रथ्ये
प्रथ्यावहे
प्रथ्यामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अप्रथत
अप्रथेताम्
अप्रथन्त
मध्यम
अप्रथथाः
अप्रथेथाम्
अप्रथध्वम्
उत्तम
अप्रथे
अप्रथावहि
अप्रथामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अप्रथ्यत
अप्रथ्येताम्
अप्रथ्यन्त
मध्यम
अप्रथ्यथाः
अप्रथ्येथाम्
अप्रथ्यध्वम्
उत्तम
अप्रथ्ये
अप्रथ्यावहि
अप्रथ्यामहि
लिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
प्रथेत
प्रथेयाताम्
प्रथेरन्
मध्यम
प्रथेथाः
प्रथेयाथाम्
प्रथेध्वम्
उत्तम
प्रथेय
प्रथेवहि
प्रथेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
प्रथ्येत
प्रथ्येयाताम्
प्रथ्येरन्
मध्यम
प्रथ्येथाः
प्रथ्येयाथाम्
प्रथ्येध्वम्
उत्तम
प्रथ्येय
प्रथ्येवहि
प्रथ्येमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
प्रथताम्
प्रथेताम्
प्रथन्ताम्
मध्यम
प्रथस्व
प्रथेथाम्
प्रथध्वम्
उत्तम
प्रथै
प्रथावहै
प्रथामहै
कर्मणि
एक
द्वि
बहु
प्रथम
प्रथ्यताम्
प्रथ्येताम्
प्रथ्यन्ताम्
मध्यम
प्रथ्यस्व
प्रथ्येथाम्
प्रथ्यध्वम्
उत्तम
प्रथ्यै
प्रथ्यावहै
प्रथ्यामहै
लृट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
प्रथिष्यते
प्रथिष्येते
प्रथिष्यन्ते
मध्यम
प्रथिष्यसे
प्रथिष्येथे
प्रथिष्यध्वे
उत्तम
प्रथिष्ये
प्रथिष्यावहे
प्रथिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
प्रथिता
प्रथितारौ
प्रथितारः
मध्यम
प्रथितासि
प्रथितास्थः
प्रथितास्थ
उत्तम
प्रथितास्मि
प्रथितास्वः
प्रथितास्मः
लिट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
प्रेथे
प्रेथाते
प्रेथिरे
मध्यम
प्रेथिषे
प्रेथाथे
प्रेथिध्वे
उत्तम
प्रेथे
प्रेथिवहे
प्रेथिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
प्रथ्यात्
प्रथ्यास्ताम्
प्रथ्यासुः
मध्यम
प्रथ्याः
प्रथ्यास्तम्
प्रथ्यास्त
उत्तम
प्रथ्यासम्
प्रथ्यास्व
प्रथ्यास्म
कृदन्त
क्त
प्रथित
m.
n.
प्रथिता
f.
क्तवतु
प्रथितवत्
m.
n.
प्रथितवती
f.
शानच्
प्रथमान
m.
n.
प्रथमाना
f.
शानच् कर्मणि
प्रथ्यमान
m.
n.
प्रथ्यमाना
f.
लुडादेश आत्म
प्रथिष्यमाण
m.
n.
प्रथिष्यमाणा
f.
तव्य
प्रथितव्य
m.
n.
प्रथितव्या
f.
यत्
प्राथ्य
m.
n.
प्राथ्या
f.
अनीयर्
प्रथनीय
m.
n.
प्रथनीया
f.
लिडादेश आत्म
प्रेथान
m.
n.
प्रेथाना
f.
अव्यय
तुमुन्
प्रथितुम्
क्त्वा
प्रथित्वा
ल्यप्
॰प्रथ्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
प्रथयति
प्रथयतः
प्रथयन्ति
मध्यम
प्रथयसि
प्रथयथः
प्रथयथ
उत्तम
प्रथयामि
प्रथयावः
प्रथयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
प्रथयते
प्रथयेते
प्रथयन्ते
मध्यम
प्रथयसे
प्रथयेथे
प्रथयध्वे
उत्तम
प्रथये
प्रथयावहे
प्रथयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
प्रथ्यते
प्रथ्येते
प्रथ्यन्ते
मध्यम
प्रथ्यसे
प्रथ्येथे
प्रथ्यध्वे
उत्तम
प्रथ्ये
प्रथ्यावहे
प्रथ्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अप्रथयत्
अप्रथयताम्
अप्रथयन्
मध्यम
अप्रथयः
अप्रथयतम्
अप्रथयत
उत्तम
अप्रथयम्
अप्रथयाव
अप्रथयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अप्रथयत
अप्रथयेताम्
अप्रथयन्त
मध्यम
अप्रथयथाः
अप्रथयेथाम्
अप्रथयध्वम्
उत्तम
अप्रथये
अप्रथयावहि
अप्रथयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अप्रथ्यत
अप्रथ्येताम्
अप्रथ्यन्त
मध्यम
अप्रथ्यथाः
अप्रथ्येथाम्
अप्रथ्यध्वम्
उत्तम
अप्रथ्ये
अप्रथ्यावहि
अप्रथ्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
प्रथयेत्
प्रथयेताम्
प्रथयेयुः
मध्यम
प्रथयेः
प्रथयेतम्
प्रथयेत
उत्तम
प्रथयेयम्
प्रथयेव
प्रथयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
प्रथयेत
प्रथयेयाताम्
प्रथयेरन्
मध्यम
प्रथयेथाः
प्रथयेयाथाम्
प्रथयेध्वम्
उत्तम
प्रथयेय
प्रथयेवहि
प्रथयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
प्रथ्येत
प्रथ्येयाताम्
प्रथ्येरन्
मध्यम
प्रथ्येथाः
प्रथ्येयाथाम्
प्रथ्येध्वम्
उत्तम
प्रथ्येय
प्रथ्येवहि
प्रथ्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
प्रथयतु
प्रथयताम्
प्रथयन्तु
मध्यम
प्रथय
प्रथयतम्
प्रथयत
उत्तम
प्रथयानि
प्रथयाव
प्रथयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
प्रथयताम्
प्रथयेताम्
प्रथयन्ताम्
मध्यम
प्रथयस्व
प्रथयेथाम्
प्रथयध्वम्
उत्तम
प्रथयै
प्रथयावहै
प्रथयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
प्रथ्यताम्
प्रथ्येताम्
प्रथ्यन्ताम्
मध्यम
प्रथ्यस्व
प्रथ्येथाम्
प्रथ्यध्वम्
उत्तम
प्रथ्यै
प्रथ्यावहै
प्रथ्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
प्रथयिष्यति
प्रथयिष्यतः
प्रथयिष्यन्ति
मध्यम
प्रथयिष्यसि
प्रथयिष्यथः
प्रथयिष्यथ
उत्तम
प्रथयिष्यामि
प्रथयिष्यावः
प्रथयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
प्रथयिष्यते
प्रथयिष्येते
प्रथयिष्यन्ते
मध्यम
प्रथयिष्यसे
प्रथयिष्येथे
प्रथयिष्यध्वे
उत्तम
प्रथयिष्ये
प्रथयिष्यावहे
प्रथयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
प्रथयिता
प्रथयितारौ
प्रथयितारः
मध्यम
प्रथयितासि
प्रथयितास्थः
प्रथयितास्थ
उत्तम
प्रथयितास्मि
प्रथयितास्वः
प्रथयितास्मः
कृदन्त
क्त
प्रथित
m.
n.
प्रथिता
f.
क्तवतु
प्रथितवत्
m.
n.
प्रथितवती
f.
शतृ
प्रथयत्
m.
n.
प्रथयन्ती
f.
शानच्
प्रथयमान
m.
n.
प्रथयमाना
f.
शानच् कर्मणि
प्रथ्यमान
m.
n.
प्रथ्यमाना
f.
लुडादेश पर
प्रथयिष्यत्
m.
n.
प्रथयिष्यन्ती
f.
लुडादेश आत्म
प्रथयिष्यमाण
m.
n.
प्रथयिष्यमाणा
f.
यत्
प्रथ्य
m.
n.
प्रथ्या
f.
अनीयर्
प्रथनीय
m.
n.
प्रथनीया
f.
तव्य
प्रथयितव्य
m.
n.
प्रथयितव्या
f.
अव्यय
तुमुन्
प्रथयितुम्
क्त्वा
प्रथयित्वा
ल्यप्
॰प्रथ्य
लिट्
प्रथयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024