Declension table of ?prathyamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prathyamānā | prathyamāne | prathyamānāḥ |
Vocative | prathyamāne | prathyamāne | prathyamānāḥ |
Accusative | prathyamānām | prathyamāne | prathyamānāḥ |
Instrumental | prathyamānayā | prathyamānābhyām | prathyamānābhiḥ |
Dative | prathyamānāyai | prathyamānābhyām | prathyamānābhyaḥ |
Ablative | prathyamānāyāḥ | prathyamānābhyām | prathyamānābhyaḥ |
Genitive | prathyamānāyāḥ | prathyamānayoḥ | prathyamānānām |
Locative | prathyamānāyām | prathyamānayoḥ | prathyamānāsu |