Conjugation tables of nūtana

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnūtanayāmi nūtanayāvaḥ nūtanayāmaḥ
Secondnūtanayasi nūtanayathaḥ nūtanayatha
Thirdnūtanayati nūtanayataḥ nūtanayanti


PassiveSingularDualPlural
Firstnūtanye nūtanyāvahe nūtanyāmahe
Secondnūtanyase nūtanyethe nūtanyadhve
Thirdnūtanyate nūtanyete nūtanyante


Imperfect

ActiveSingularDualPlural
Firstanūtanayam anūtanayāva anūtanayāma
Secondanūtanayaḥ anūtanayatam anūtanayata
Thirdanūtanayat anūtanayatām anūtanayan


PassiveSingularDualPlural
Firstanūtanye anūtanyāvahi anūtanyāmahi
Secondanūtanyathāḥ anūtanyethām anūtanyadhvam
Thirdanūtanyata anūtanyetām anūtanyanta


Optative

ActiveSingularDualPlural
Firstnūtanayeyam nūtanayeva nūtanayema
Secondnūtanayeḥ nūtanayetam nūtanayeta
Thirdnūtanayet nūtanayetām nūtanayeyuḥ


PassiveSingularDualPlural
Firstnūtanyeya nūtanyevahi nūtanyemahi
Secondnūtanyethāḥ nūtanyeyāthām nūtanyedhvam
Thirdnūtanyeta nūtanyeyātām nūtanyeran


Imperative

ActiveSingularDualPlural
Firstnūtanayāni nūtanayāva nūtanayāma
Secondnūtanaya nūtanayatam nūtanayata
Thirdnūtanayatu nūtanayatām nūtanayantu


PassiveSingularDualPlural
Firstnūtanyai nūtanyāvahai nūtanyāmahai
Secondnūtanyasva nūtanyethām nūtanyadhvam
Thirdnūtanyatām nūtanyetām nūtanyantām


Future

ActiveSingularDualPlural
Firstnūtanayiṣyāmi nūtanayiṣyāvaḥ nūtanayiṣyāmaḥ
Secondnūtanayiṣyasi nūtanayiṣyathaḥ nūtanayiṣyatha
Thirdnūtanayiṣyati nūtanayiṣyataḥ nūtanayiṣyanti


MiddleSingularDualPlural
Firstnūtanayiṣye nūtanayiṣyāvahe nūtanayiṣyāmahe
Secondnūtanayiṣyase nūtanayiṣyethe nūtanayiṣyadhve
Thirdnūtanayiṣyate nūtanayiṣyete nūtanayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnūtanayitāsmi nūtanayitāsvaḥ nūtanayitāsmaḥ
Secondnūtanayitāsi nūtanayitāsthaḥ nūtanayitāstha
Thirdnūtanayitā nūtanayitārau nūtanayitāraḥ

Participles

Past Passive Participle
nūtanita m. n. nūtanitā f.

Past Active Participle
nūtanitavat m. n. nūtanitavatī f.

Present Active Participle
nūtanayat m. n. nūtanayantī f.

Present Passive Participle
nūtanyamāna m. n. nūtanyamānā f.

Future Active Participle
nūtanayiṣyat m. n. nūtanayiṣyantī f.

Future Middle Participle
nūtanayiṣyamāṇa m. n. nūtanayiṣyamāṇā f.

Future Passive Participle
nūtanayitavya m. n. nūtanayitavyā f.

Future Passive Participle
nūtanya m. n. nūtanyā f.

Future Passive Participle
nūtananīya m. n. nūtananīyā f.

Indeclinable forms

Infinitive
nūtanayitum

Absolutive
nūtanayitvā

Periphrastic Perfect
nūtanayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria