Declension table of ?nūtanayitavya

Deva

NeuterSingularDualPlural
Nominativenūtanayitavyam nūtanayitavye nūtanayitavyāni
Vocativenūtanayitavya nūtanayitavye nūtanayitavyāni
Accusativenūtanayitavyam nūtanayitavye nūtanayitavyāni
Instrumentalnūtanayitavyena nūtanayitavyābhyām nūtanayitavyaiḥ
Dativenūtanayitavyāya nūtanayitavyābhyām nūtanayitavyebhyaḥ
Ablativenūtanayitavyāt nūtanayitavyābhyām nūtanayitavyebhyaḥ
Genitivenūtanayitavyasya nūtanayitavyayoḥ nūtanayitavyānām
Locativenūtanayitavye nūtanayitavyayoḥ nūtanayitavyeṣu

Compound nūtanayitavya -

Adverb -nūtanayitavyam -nūtanayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria