Declension table of ?nūtanayitavya

Deva

MasculineSingularDualPlural
Nominativenūtanayitavyaḥ nūtanayitavyau nūtanayitavyāḥ
Vocativenūtanayitavya nūtanayitavyau nūtanayitavyāḥ
Accusativenūtanayitavyam nūtanayitavyau nūtanayitavyān
Instrumentalnūtanayitavyena nūtanayitavyābhyām nūtanayitavyaiḥ nūtanayitavyebhiḥ
Dativenūtanayitavyāya nūtanayitavyābhyām nūtanayitavyebhyaḥ
Ablativenūtanayitavyāt nūtanayitavyābhyām nūtanayitavyebhyaḥ
Genitivenūtanayitavyasya nūtanayitavyayoḥ nūtanayitavyānām
Locativenūtanayitavye nūtanayitavyayoḥ nūtanayitavyeṣu

Compound nūtanayitavya -

Adverb -nūtanayitavyam -nūtanayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria